Declension table of ?viduṣṭara

Deva

NeuterSingularDualPlural
Nominativeviduṣṭaram viduṣṭare viduṣṭarāṇi
Vocativeviduṣṭara viduṣṭare viduṣṭarāṇi
Accusativeviduṣṭaram viduṣṭare viduṣṭarāṇi
Instrumentalviduṣṭareṇa viduṣṭarābhyām viduṣṭaraiḥ
Dativeviduṣṭarāya viduṣṭarābhyām viduṣṭarebhyaḥ
Ablativeviduṣṭarāt viduṣṭarābhyām viduṣṭarebhyaḥ
Genitiveviduṣṭarasya viduṣṭarayoḥ viduṣṭarāṇām
Locativeviduṣṭare viduṣṭarayoḥ viduṣṭareṣu

Compound viduṣṭara -

Adverb -viduṣṭaram -viduṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria