Declension table of ?viduṣṭara

Deva

MasculineSingularDualPlural
Nominativeviduṣṭaraḥ viduṣṭarau viduṣṭarāḥ
Vocativeviduṣṭara viduṣṭarau viduṣṭarāḥ
Accusativeviduṣṭaram viduṣṭarau viduṣṭarān
Instrumentalviduṣṭareṇa viduṣṭarābhyām viduṣṭaraiḥ viduṣṭarebhiḥ
Dativeviduṣṭarāya viduṣṭarābhyām viduṣṭarebhyaḥ
Ablativeviduṣṭarāt viduṣṭarābhyām viduṣṭarebhyaḥ
Genitiveviduṣṭarasya viduṣṭarayoḥ viduṣṭarāṇām
Locativeviduṣṭare viduṣṭarayoḥ viduṣṭareṣu

Compound viduṣṭara -

Adverb -viduṣṭaram -viduṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria