Declension table of ?vidruti

Deva

FeminineSingularDualPlural
Nominativevidrutiḥ vidrutī vidrutayaḥ
Vocativevidrute vidrutī vidrutayaḥ
Accusativevidrutim vidrutī vidrutīḥ
Instrumentalvidrutyā vidrutibhyām vidrutibhiḥ
Dativevidrutyai vidrutaye vidrutibhyām vidrutibhyaḥ
Ablativevidrutyāḥ vidruteḥ vidrutibhyām vidrutibhyaḥ
Genitivevidrutyāḥ vidruteḥ vidrutyoḥ vidrutīnām
Locativevidrutyām vidrutau vidrutyoḥ vidrutiṣu

Compound vidruti -

Adverb -vidruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria