Declension table of ?vidruta

Deva

NeuterSingularDualPlural
Nominativevidrutam vidrute vidrutāni
Vocativevidruta vidrute vidrutāni
Accusativevidrutam vidrute vidrutāni
Instrumentalvidrutena vidrutābhyām vidrutaiḥ
Dativevidrutāya vidrutābhyām vidrutebhyaḥ
Ablativevidrutāt vidrutābhyām vidrutebhyaḥ
Genitivevidrutasya vidrutayoḥ vidrutānām
Locativevidrute vidrutayoḥ vidruteṣu

Compound vidruta -

Adverb -vidrutam -vidrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria