Declension table of ?vidruta

Deva

MasculineSingularDualPlural
Nominativevidrutaḥ vidrutau vidrutāḥ
Vocativevidruta vidrutau vidrutāḥ
Accusativevidrutam vidrutau vidrutān
Instrumentalvidrutena vidrutābhyām vidrutaiḥ vidrutebhiḥ
Dativevidrutāya vidrutābhyām vidrutebhyaḥ
Ablativevidrutāt vidrutābhyām vidrutebhyaḥ
Genitivevidrutasya vidrutayoḥ vidrutānām
Locativevidrute vidrutayoḥ vidruteṣu

Compound vidruta -

Adverb -vidrutam -vidrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria