Declension table of ?vidrumatā

Deva

FeminineSingularDualPlural
Nominativevidrumatā vidrumate vidrumatāḥ
Vocativevidrumate vidrumate vidrumatāḥ
Accusativevidrumatām vidrumate vidrumatāḥ
Instrumentalvidrumatayā vidrumatābhyām vidrumatābhiḥ
Dativevidrumatāyai vidrumatābhyām vidrumatābhyaḥ
Ablativevidrumatāyāḥ vidrumatābhyām vidrumatābhyaḥ
Genitivevidrumatāyāḥ vidrumatayoḥ vidrumatānām
Locativevidrumatāyām vidrumatayoḥ vidrumatāsu

Adverb -vidrumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria