Declension table of ?vidrumataṭa

Deva

NeuterSingularDualPlural
Nominativevidrumataṭam vidrumataṭe vidrumataṭāni
Vocativevidrumataṭa vidrumataṭe vidrumataṭāni
Accusativevidrumataṭam vidrumataṭe vidrumataṭāni
Instrumentalvidrumataṭena vidrumataṭābhyām vidrumataṭaiḥ
Dativevidrumataṭāya vidrumataṭābhyām vidrumataṭebhyaḥ
Ablativevidrumataṭāt vidrumataṭābhyām vidrumataṭebhyaḥ
Genitivevidrumataṭasya vidrumataṭayoḥ vidrumataṭānām
Locativevidrumataṭe vidrumataṭayoḥ vidrumataṭeṣu

Compound vidrumataṭa -

Adverb -vidrumataṭam -vidrumataṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria