Declension table of ?vidrumataṭa

Deva

MasculineSingularDualPlural
Nominativevidrumataṭaḥ vidrumataṭau vidrumataṭāḥ
Vocativevidrumataṭa vidrumataṭau vidrumataṭāḥ
Accusativevidrumataṭam vidrumataṭau vidrumataṭān
Instrumentalvidrumataṭena vidrumataṭābhyām vidrumataṭaiḥ vidrumataṭebhiḥ
Dativevidrumataṭāya vidrumataṭābhyām vidrumataṭebhyaḥ
Ablativevidrumataṭāt vidrumataṭābhyām vidrumataṭebhyaḥ
Genitivevidrumataṭasya vidrumataṭayoḥ vidrumataṭānām
Locativevidrumataṭe vidrumataṭayoḥ vidrumataṭeṣu

Compound vidrumataṭa -

Adverb -vidrumataṭam -vidrumataṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria