Declension table of vidrumamaya

Deva

MasculineSingularDualPlural
Nominativevidrumamayaḥ vidrumamayau vidrumamayāḥ
Vocativevidrumamaya vidrumamayau vidrumamayāḥ
Accusativevidrumamayam vidrumamayau vidrumamayān
Instrumentalvidrumamayeṇa vidrumamayābhyām vidrumamayaiḥ vidrumamayebhiḥ
Dativevidrumamayāya vidrumamayābhyām vidrumamayebhyaḥ
Ablativevidrumamayāt vidrumamayābhyām vidrumamayebhyaḥ
Genitivevidrumamayasya vidrumamayayoḥ vidrumamayāṇām
Locativevidrumamaye vidrumamayayoḥ vidrumamayeṣu

Compound vidrumamaya -

Adverb -vidrumamayam -vidrumamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria