Declension table of ?vidrumadaṇḍa

Deva

MasculineSingularDualPlural
Nominativevidrumadaṇḍaḥ vidrumadaṇḍau vidrumadaṇḍāḥ
Vocativevidrumadaṇḍa vidrumadaṇḍau vidrumadaṇḍāḥ
Accusativevidrumadaṇḍam vidrumadaṇḍau vidrumadaṇḍān
Instrumentalvidrumadaṇḍena vidrumadaṇḍābhyām vidrumadaṇḍaiḥ vidrumadaṇḍebhiḥ
Dativevidrumadaṇḍāya vidrumadaṇḍābhyām vidrumadaṇḍebhyaḥ
Ablativevidrumadaṇḍāt vidrumadaṇḍābhyām vidrumadaṇḍebhyaḥ
Genitivevidrumadaṇḍasya vidrumadaṇḍayoḥ vidrumadaṇḍānām
Locativevidrumadaṇḍe vidrumadaṇḍayoḥ vidrumadaṇḍeṣu

Compound vidrumadaṇḍa -

Adverb -vidrumadaṇḍam -vidrumadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria