Declension table of ?vidrumacchāya

Deva

NeuterSingularDualPlural
Nominativevidrumacchāyam vidrumacchāye vidrumacchāyāni
Vocativevidrumacchāya vidrumacchāye vidrumacchāyāni
Accusativevidrumacchāyam vidrumacchāye vidrumacchāyāni
Instrumentalvidrumacchāyena vidrumacchāyābhyām vidrumacchāyaiḥ
Dativevidrumacchāyāya vidrumacchāyābhyām vidrumacchāyebhyaḥ
Ablativevidrumacchāyāt vidrumacchāyābhyām vidrumacchāyebhyaḥ
Genitivevidrumacchāyasya vidrumacchāyayoḥ vidrumacchāyānām
Locativevidrumacchāye vidrumacchāyayoḥ vidrumacchāyeṣu

Compound vidrumacchāya -

Adverb -vidrumacchāyam -vidrumacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria