Declension table of vidruma

Deva

NeuterSingularDualPlural
Nominativevidrumam vidrume vidrumāṇi
Vocativevidruma vidrume vidrumāṇi
Accusativevidrumam vidrume vidrumāṇi
Instrumentalvidrumeṇa vidrumābhyām vidrumaiḥ
Dativevidrumāya vidrumābhyām vidrumebhyaḥ
Ablativevidrumāt vidrumābhyām vidrumebhyaḥ
Genitivevidrumasya vidrumayoḥ vidrumāṇām
Locativevidrume vidrumayoḥ vidrumeṣu

Compound vidruma -

Adverb -vidrumam -vidrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria