Declension table of vidruma

Deva

MasculineSingularDualPlural
Nominativevidrumaḥ vidrumau vidrumāḥ
Vocativevidruma vidrumau vidrumāḥ
Accusativevidrumam vidrumau vidrumān
Instrumentalvidrumeṇa vidrumābhyām vidrumaiḥ vidrumebhiḥ
Dativevidrumāya vidrumābhyām vidrumebhyaḥ
Ablativevidrumāt vidrumābhyām vidrumebhyaḥ
Genitivevidrumasya vidrumayoḥ vidrumāṇām
Locativevidrume vidrumayoḥ vidrumeṣu

Compound vidruma -

Adverb -vidrumam -vidrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria