Declension table of ?vidravaṇa

Deva

NeuterSingularDualPlural
Nominativevidravaṇam vidravaṇe vidravaṇāni
Vocativevidravaṇa vidravaṇe vidravaṇāni
Accusativevidravaṇam vidravaṇe vidravaṇāni
Instrumentalvidravaṇena vidravaṇābhyām vidravaṇaiḥ
Dativevidravaṇāya vidravaṇābhyām vidravaṇebhyaḥ
Ablativevidravaṇāt vidravaṇābhyām vidravaṇebhyaḥ
Genitivevidravaṇasya vidravaṇayoḥ vidravaṇānām
Locativevidravaṇe vidravaṇayoḥ vidravaṇeṣu

Compound vidravaṇa -

Adverb -vidravaṇam -vidravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria