Declension table of ?vidradhā

Deva

FeminineSingularDualPlural
Nominativevidradhā vidradhe vidradhāḥ
Vocativevidradhe vidradhe vidradhāḥ
Accusativevidradhām vidradhe vidradhāḥ
Instrumentalvidradhayā vidradhābhyām vidradhābhiḥ
Dativevidradhāyai vidradhābhyām vidradhābhyaḥ
Ablativevidradhāyāḥ vidradhābhyām vidradhābhyaḥ
Genitivevidradhāyāḥ vidradhayoḥ vidradhānām
Locativevidradhāyām vidradhayoḥ vidradhāsu

Adverb -vidradham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria