Declension table of ?vidrāvinī

Deva

FeminineSingularDualPlural
Nominativevidrāvinī vidrāvinyau vidrāvinyaḥ
Vocativevidrāvini vidrāvinyau vidrāvinyaḥ
Accusativevidrāvinīm vidrāvinyau vidrāvinīḥ
Instrumentalvidrāvinyā vidrāvinībhyām vidrāvinībhiḥ
Dativevidrāvinyai vidrāvinībhyām vidrāvinībhyaḥ
Ablativevidrāvinyāḥ vidrāvinībhyām vidrāvinībhyaḥ
Genitivevidrāvinyāḥ vidrāvinyoḥ vidrāvinīnām
Locativevidrāvinyām vidrāvinyoḥ vidrāvinīṣu

Compound vidrāvini - vidrāvinī -

Adverb -vidrāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria