Declension table of ?vidrāvin

Deva

NeuterSingularDualPlural
Nominativevidrāvi vidrāviṇī vidrāvīṇi
Vocativevidrāvin vidrāvi vidrāviṇī vidrāvīṇi
Accusativevidrāvi vidrāviṇī vidrāvīṇi
Instrumentalvidrāviṇā vidrāvibhyām vidrāvibhiḥ
Dativevidrāviṇe vidrāvibhyām vidrāvibhyaḥ
Ablativevidrāviṇaḥ vidrāvibhyām vidrāvibhyaḥ
Genitivevidrāviṇaḥ vidrāviṇoḥ vidrāviṇām
Locativevidrāviṇi vidrāviṇoḥ vidrāviṣu

Compound vidrāvi -

Adverb -vidrāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria