Declension table of ?vidrāvaṇā

Deva

FeminineSingularDualPlural
Nominativevidrāvaṇā vidrāvaṇe vidrāvaṇāḥ
Vocativevidrāvaṇe vidrāvaṇe vidrāvaṇāḥ
Accusativevidrāvaṇām vidrāvaṇe vidrāvaṇāḥ
Instrumentalvidrāvaṇayā vidrāvaṇābhyām vidrāvaṇābhiḥ
Dativevidrāvaṇāyai vidrāvaṇābhyām vidrāvaṇābhyaḥ
Ablativevidrāvaṇāyāḥ vidrāvaṇābhyām vidrāvaṇābhyaḥ
Genitivevidrāvaṇāyāḥ vidrāvaṇayoḥ vidrāvaṇānām
Locativevidrāvaṇāyām vidrāvaṇayoḥ vidrāvaṇāsu

Adverb -vidrāvaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria