Declension table of ?vidrāvaṇa

Deva

NeuterSingularDualPlural
Nominativevidrāvaṇam vidrāvaṇe vidrāvaṇāni
Vocativevidrāvaṇa vidrāvaṇe vidrāvaṇāni
Accusativevidrāvaṇam vidrāvaṇe vidrāvaṇāni
Instrumentalvidrāvaṇena vidrāvaṇābhyām vidrāvaṇaiḥ
Dativevidrāvaṇāya vidrāvaṇābhyām vidrāvaṇebhyaḥ
Ablativevidrāvaṇāt vidrāvaṇābhyām vidrāvaṇebhyaḥ
Genitivevidrāvaṇasya vidrāvaṇayoḥ vidrāvaṇānām
Locativevidrāvaṇe vidrāvaṇayoḥ vidrāvaṇeṣu

Compound vidrāvaṇa -

Adverb -vidrāvaṇam -vidrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria