Declension table of ?vidrāva

Deva

MasculineSingularDualPlural
Nominativevidrāvaḥ vidrāvau vidrāvāḥ
Vocativevidrāva vidrāvau vidrāvāḥ
Accusativevidrāvam vidrāvau vidrāvān
Instrumentalvidrāveṇa vidrāvābhyām vidrāvaiḥ vidrāvebhiḥ
Dativevidrāvāya vidrāvābhyām vidrāvebhyaḥ
Ablativevidrāvāt vidrāvābhyām vidrāvebhyaḥ
Genitivevidrāvasya vidrāvayoḥ vidrāvāṇām
Locativevidrāve vidrāvayoḥ vidrāveṣu

Compound vidrāva -

Adverb -vidrāvam -vidrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria