Declension table of ?vidraṣṭṛ

Deva

NeuterSingularDualPlural
Nominativevidraṣṭṛ vidraṣṭṛṇī vidraṣṭṝṇi
Vocativevidraṣṭṛ vidraṣṭṛṇī vidraṣṭṝṇi
Accusativevidraṣṭṛ vidraṣṭṛṇī vidraṣṭṝṇi
Instrumentalvidraṣṭṛṇā vidraṣṭṛbhyām vidraṣṭṛbhiḥ
Dativevidraṣṭṛṇe vidraṣṭṛbhyām vidraṣṭṛbhyaḥ
Ablativevidraṣṭṛṇaḥ vidraṣṭṛbhyām vidraṣṭṛbhyaḥ
Genitivevidraṣṭṛṇaḥ vidraṣṭṛṇoḥ vidraṣṭṝṇām
Locativevidraṣṭṛṇi vidraṣṭṛṇoḥ vidraṣṭṛṣu

Compound vidraṣṭṛ -

Adverb -vidraṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria