Declension table of ?vidmana

Deva

NeuterSingularDualPlural
Nominativevidmanam vidmane vidmanāni
Vocativevidmana vidmane vidmanāni
Accusativevidmanam vidmane vidmanāni
Instrumentalvidmanena vidmanābhyām vidmanaiḥ
Dativevidmanāya vidmanābhyām vidmanebhyaḥ
Ablativevidmanāt vidmanābhyām vidmanebhyaḥ
Genitivevidmanasya vidmanayoḥ vidmanānām
Locativevidmane vidmanayoḥ vidmaneṣu

Compound vidmana -

Adverb -vidmanam -vidmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria