Declension table of vidita

Deva

NeuterSingularDualPlural
Nominativeviditam vidite viditāni
Vocativevidita vidite viditāni
Accusativeviditam vidite viditāni
Instrumentalviditena viditābhyām viditaiḥ
Dativeviditāya viditābhyām viditebhyaḥ
Ablativeviditāt viditābhyām viditebhyaḥ
Genitiveviditasya viditayoḥ viditānām
Locativevidite viditayoḥ viditeṣu

Compound vidita -

Adverb -viditam -viditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria