Declension table of ?vidīrṇamukhā

Deva

FeminineSingularDualPlural
Nominativevidīrṇamukhā vidīrṇamukhe vidīrṇamukhāḥ
Vocativevidīrṇamukhe vidīrṇamukhe vidīrṇamukhāḥ
Accusativevidīrṇamukhām vidīrṇamukhe vidīrṇamukhāḥ
Instrumentalvidīrṇamukhayā vidīrṇamukhābhyām vidīrṇamukhābhiḥ
Dativevidīrṇamukhāyai vidīrṇamukhābhyām vidīrṇamukhābhyaḥ
Ablativevidīrṇamukhāyāḥ vidīrṇamukhābhyām vidīrṇamukhābhyaḥ
Genitivevidīrṇamukhāyāḥ vidīrṇamukhayoḥ vidīrṇamukhānām
Locativevidīrṇamukhāyām vidīrṇamukhayoḥ vidīrṇamukhāsu

Adverb -vidīrṇamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria