Declension table of ?vidīrṇamukha

Deva

MasculineSingularDualPlural
Nominativevidīrṇamukhaḥ vidīrṇamukhau vidīrṇamukhāḥ
Vocativevidīrṇamukha vidīrṇamukhau vidīrṇamukhāḥ
Accusativevidīrṇamukham vidīrṇamukhau vidīrṇamukhān
Instrumentalvidīrṇamukhena vidīrṇamukhābhyām vidīrṇamukhaiḥ
Dativevidīrṇamukhāya vidīrṇamukhābhyām vidīrṇamukhebhyaḥ
Ablativevidīrṇamukhāt vidīrṇamukhābhyām vidīrṇamukhebhyaḥ
Genitivevidīrṇamukhasya vidīrṇamukhayoḥ vidīrṇamukhānām
Locativevidīrṇamukhe vidīrṇamukhayoḥ vidīrṇamukheṣu

Compound vidīrṇamukha -

Adverb -vidīrṇamukham -vidīrṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria