Declension table of ?vidīrṇahṛdaya

Deva

NeuterSingularDualPlural
Nominativevidīrṇahṛdayam vidīrṇahṛdaye vidīrṇahṛdayāni
Vocativevidīrṇahṛdaya vidīrṇahṛdaye vidīrṇahṛdayāni
Accusativevidīrṇahṛdayam vidīrṇahṛdaye vidīrṇahṛdayāni
Instrumentalvidīrṇahṛdayena vidīrṇahṛdayābhyām vidīrṇahṛdayaiḥ
Dativevidīrṇahṛdayāya vidīrṇahṛdayābhyām vidīrṇahṛdayebhyaḥ
Ablativevidīrṇahṛdayāt vidīrṇahṛdayābhyām vidīrṇahṛdayebhyaḥ
Genitivevidīrṇahṛdayasya vidīrṇahṛdayayoḥ vidīrṇahṛdayānām
Locativevidīrṇahṛdaye vidīrṇahṛdayayoḥ vidīrṇahṛdayeṣu

Compound vidīrṇahṛdaya -

Adverb -vidīrṇahṛdayam -vidīrṇahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria