Declension table of ?vidīrṇa

Deva

MasculineSingularDualPlural
Nominativevidīrṇaḥ vidīrṇau vidīrṇāḥ
Vocativevidīrṇa vidīrṇau vidīrṇāḥ
Accusativevidīrṇam vidīrṇau vidīrṇān
Instrumentalvidīrṇena vidīrṇābhyām vidīrṇaiḥ vidīrṇebhiḥ
Dativevidīrṇāya vidīrṇābhyām vidīrṇebhyaḥ
Ablativevidīrṇāt vidīrṇābhyām vidīrṇebhyaḥ
Genitivevidīrṇasya vidīrṇayoḥ vidīrṇānām
Locativevidīrṇe vidīrṇayoḥ vidīrṇeṣu

Compound vidīrṇa -

Adverb -vidīrṇam -vidīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria