Declension table of ?vidīptatejasā

Deva

FeminineSingularDualPlural
Nominativevidīptatejasā vidīptatejase vidīptatejasāḥ
Vocativevidīptatejase vidīptatejase vidīptatejasāḥ
Accusativevidīptatejasām vidīptatejase vidīptatejasāḥ
Instrumentalvidīptatejasayā vidīptatejasābhyām vidīptatejasābhiḥ
Dativevidīptatejasāyai vidīptatejasābhyām vidīptatejasābhyaḥ
Ablativevidīptatejasāyāḥ vidīptatejasābhyām vidīptatejasābhyaḥ
Genitivevidīptatejasāyāḥ vidīptatejasayoḥ vidīptatejasānām
Locativevidīptatejasāyām vidīptatejasayoḥ vidīptatejasāsu

Adverb -vidīptatejasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria