Declension table of ?vidīptatejas

Deva

NeuterSingularDualPlural
Nominativevidīptatejaḥ vidīptatejasī vidīptatejāṃsi
Vocativevidīptatejaḥ vidīptatejasī vidīptatejāṃsi
Accusativevidīptatejaḥ vidīptatejasī vidīptatejāṃsi
Instrumentalvidīptatejasā vidīptatejobhyām vidīptatejobhiḥ
Dativevidīptatejase vidīptatejobhyām vidīptatejobhyaḥ
Ablativevidīptatejasaḥ vidīptatejobhyām vidīptatejobhyaḥ
Genitivevidīptatejasaḥ vidīptatejasoḥ vidīptatejasām
Locativevidīptatejasi vidīptatejasoḥ vidīptatejaḥsu

Compound vidīptatejas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria