Declension table of ?vidīptā

Deva

FeminineSingularDualPlural
Nominativevidīptā vidīpte vidīptāḥ
Vocativevidīpte vidīpte vidīptāḥ
Accusativevidīptām vidīpte vidīptāḥ
Instrumentalvidīptayā vidīptābhyām vidīptābhiḥ
Dativevidīptāyai vidīptābhyām vidīptābhyaḥ
Ablativevidīptāyāḥ vidīptābhyām vidīptābhyaḥ
Genitivevidīptāyāḥ vidīptayoḥ vidīptānām
Locativevidīptāyām vidīptayoḥ vidīptāsu

Adverb -vidīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria