Declension table of ?vidīpta

Deva

NeuterSingularDualPlural
Nominativevidīptam vidīpte vidīptāni
Vocativevidīpta vidīpte vidīptāni
Accusativevidīptam vidīpte vidīptāni
Instrumentalvidīptena vidīptābhyām vidīptaiḥ
Dativevidīptāya vidīptābhyām vidīptebhyaḥ
Ablativevidīptāt vidīptābhyām vidīptebhyaḥ
Genitivevidīptasya vidīptayoḥ vidīptānām
Locativevidīpte vidīptayoḥ vidīpteṣu

Compound vidīpta -

Adverb -vidīptam -vidīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria