Declension table of ?vidīpita

Deva

NeuterSingularDualPlural
Nominativevidīpitam vidīpite vidīpitāni
Vocativevidīpita vidīpite vidīpitāni
Accusativevidīpitam vidīpite vidīpitāni
Instrumentalvidīpitena vidīpitābhyām vidīpitaiḥ
Dativevidīpitāya vidīpitābhyām vidīpitebhyaḥ
Ablativevidīpitāt vidīpitābhyām vidīpitebhyaḥ
Genitivevidīpitasya vidīpitayoḥ vidīpitānām
Locativevidīpite vidīpitayoḥ vidīpiteṣu

Compound vidīpita -

Adverb -vidīpitam -vidīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria