Declension table of ?vidīpita

Deva

MasculineSingularDualPlural
Nominativevidīpitaḥ vidīpitau vidīpitāḥ
Vocativevidīpita vidīpitau vidīpitāḥ
Accusativevidīpitam vidīpitau vidīpitān
Instrumentalvidīpitena vidīpitābhyām vidīpitaiḥ vidīpitebhiḥ
Dativevidīpitāya vidīpitābhyām vidīpitebhyaḥ
Ablativevidīpitāt vidīpitābhyām vidīpitebhyaḥ
Genitivevidīpitasya vidīpitayoḥ vidīpitānām
Locativevidīpite vidīpitayoḥ vidīpiteṣu

Compound vidīpita -

Adverb -vidīpitam -vidīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria