Declension table of ?vidīpaka

Deva

MasculineSingularDualPlural
Nominativevidīpakaḥ vidīpakau vidīpakāḥ
Vocativevidīpaka vidīpakau vidīpakāḥ
Accusativevidīpakam vidīpakau vidīpakān
Instrumentalvidīpakena vidīpakābhyām vidīpakaiḥ vidīpakebhiḥ
Dativevidīpakāya vidīpakābhyām vidīpakebhyaḥ
Ablativevidīpakāt vidīpakābhyām vidīpakebhyaḥ
Genitivevidīpakasya vidīpakayoḥ vidīpakānām
Locativevidīpake vidīpakayoḥ vidīpakeṣu

Compound vidīpaka -

Adverb -vidīpakam -vidīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria