Declension table of ?vidīdhiti

Deva

MasculineSingularDualPlural
Nominativevidīdhitiḥ vidīdhitī vidīdhitayaḥ
Vocativevidīdhite vidīdhitī vidīdhitayaḥ
Accusativevidīdhitim vidīdhitī vidīdhitīn
Instrumentalvidīdhitinā vidīdhitibhyām vidīdhitibhiḥ
Dativevidīdhitaye vidīdhitibhyām vidīdhitibhyaḥ
Ablativevidīdhiteḥ vidīdhitibhyām vidīdhitibhyaḥ
Genitivevidīdhiteḥ vidīdhityoḥ vidīdhitīnām
Locativevidīdhitau vidīdhityoḥ vidīdhitiṣu

Compound vidīdhiti -

Adverb -vidīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria