Declension table of ?vidhyantatva

Deva

NeuterSingularDualPlural
Nominativevidhyantatvam vidhyantatve vidhyantatvāni
Vocativevidhyantatva vidhyantatve vidhyantatvāni
Accusativevidhyantatvam vidhyantatve vidhyantatvāni
Instrumentalvidhyantatvena vidhyantatvābhyām vidhyantatvaiḥ
Dativevidhyantatvāya vidhyantatvābhyām vidhyantatvebhyaḥ
Ablativevidhyantatvāt vidhyantatvābhyām vidhyantatvebhyaḥ
Genitivevidhyantatvasya vidhyantatvayoḥ vidhyantatvānām
Locativevidhyantatve vidhyantatvayoḥ vidhyantatveṣu

Compound vidhyantatva -

Adverb -vidhyantatvam -vidhyantatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria