Declension table of ?vidhyanta

Deva

MasculineSingularDualPlural
Nominativevidhyantaḥ vidhyantau vidhyantāḥ
Vocativevidhyanta vidhyantau vidhyantāḥ
Accusativevidhyantam vidhyantau vidhyantān
Instrumentalvidhyantena vidhyantābhyām vidhyantaiḥ vidhyantebhiḥ
Dativevidhyantāya vidhyantābhyām vidhyantebhyaḥ
Ablativevidhyantāt vidhyantābhyām vidhyantebhyaḥ
Genitivevidhyantasya vidhyantayoḥ vidhyantānām
Locativevidhyante vidhyantayoḥ vidhyanteṣu

Compound vidhyanta -

Adverb -vidhyantam -vidhyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria