Declension table of ?vidhyātmakā

Deva

FeminineSingularDualPlural
Nominativevidhyātmakā vidhyātmake vidhyātmakāḥ
Vocativevidhyātmake vidhyātmake vidhyātmakāḥ
Accusativevidhyātmakām vidhyātmake vidhyātmakāḥ
Instrumentalvidhyātmakayā vidhyātmakābhyām vidhyātmakābhiḥ
Dativevidhyātmakāyai vidhyātmakābhyām vidhyātmakābhyaḥ
Ablativevidhyātmakāyāḥ vidhyātmakābhyām vidhyātmakābhyaḥ
Genitivevidhyātmakāyāḥ vidhyātmakayoḥ vidhyātmakānām
Locativevidhyātmakāyām vidhyātmakayoḥ vidhyātmakāsu

Adverb -vidhyātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria