Declension table of ?vidhyātmaka

Deva

NeuterSingularDualPlural
Nominativevidhyātmakam vidhyātmake vidhyātmakāni
Vocativevidhyātmaka vidhyātmake vidhyātmakāni
Accusativevidhyātmakam vidhyātmake vidhyātmakāni
Instrumentalvidhyātmakena vidhyātmakābhyām vidhyātmakaiḥ
Dativevidhyātmakāya vidhyātmakābhyām vidhyātmakebhyaḥ
Ablativevidhyātmakāt vidhyātmakābhyām vidhyātmakebhyaḥ
Genitivevidhyātmakasya vidhyātmakayoḥ vidhyātmakānām
Locativevidhyātmake vidhyātmakayoḥ vidhyātmakeṣu

Compound vidhyātmaka -

Adverb -vidhyātmakam -vidhyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria