Declension table of ?vidhyātmaka

Deva

MasculineSingularDualPlural
Nominativevidhyātmakaḥ vidhyātmakau vidhyātmakāḥ
Vocativevidhyātmaka vidhyātmakau vidhyātmakāḥ
Accusativevidhyātmakam vidhyātmakau vidhyātmakān
Instrumentalvidhyātmakena vidhyātmakābhyām vidhyātmakaiḥ vidhyātmakebhiḥ
Dativevidhyātmakāya vidhyātmakābhyām vidhyātmakebhyaḥ
Ablativevidhyātmakāt vidhyātmakābhyām vidhyātmakebhyaḥ
Genitivevidhyātmakasya vidhyātmakayoḥ vidhyātmakānām
Locativevidhyātmake vidhyātmakayoḥ vidhyātmakeṣu

Compound vidhyātmaka -

Adverb -vidhyātmakam -vidhyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria