Declension table of ?vidhyādi

Deva

MasculineSingularDualPlural
Nominativevidhyādiḥ vidhyādī vidhyādayaḥ
Vocativevidhyāde vidhyādī vidhyādayaḥ
Accusativevidhyādim vidhyādī vidhyādīn
Instrumentalvidhyādinā vidhyādibhyām vidhyādibhiḥ
Dativevidhyādaye vidhyādibhyām vidhyādibhyaḥ
Ablativevidhyādeḥ vidhyādibhyām vidhyādibhyaḥ
Genitivevidhyādeḥ vidhyādyoḥ vidhyādīnām
Locativevidhyādau vidhyādyoḥ vidhyādiṣu

Compound vidhyādi -

Adverb -vidhyādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria