Declension table of ?vidhvastanagarāśramā

Deva

FeminineSingularDualPlural
Nominativevidhvastanagarāśramā vidhvastanagarāśrame vidhvastanagarāśramāḥ
Vocativevidhvastanagarāśrame vidhvastanagarāśrame vidhvastanagarāśramāḥ
Accusativevidhvastanagarāśramām vidhvastanagarāśrame vidhvastanagarāśramāḥ
Instrumentalvidhvastanagarāśramayā vidhvastanagarāśramābhyām vidhvastanagarāśramābhiḥ
Dativevidhvastanagarāśramāyai vidhvastanagarāśramābhyām vidhvastanagarāśramābhyaḥ
Ablativevidhvastanagarāśramāyāḥ vidhvastanagarāśramābhyām vidhvastanagarāśramābhyaḥ
Genitivevidhvastanagarāśramāyāḥ vidhvastanagarāśramayoḥ vidhvastanagarāśramāṇām
Locativevidhvastanagarāśramāyām vidhvastanagarāśramayoḥ vidhvastanagarāśramāsu

Adverb -vidhvastanagarāśramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria