Declension table of ?vidhvastanagarāśrama

Deva

NeuterSingularDualPlural
Nominativevidhvastanagarāśramam vidhvastanagarāśrame vidhvastanagarāśramāṇi
Vocativevidhvastanagarāśrama vidhvastanagarāśrame vidhvastanagarāśramāṇi
Accusativevidhvastanagarāśramam vidhvastanagarāśrame vidhvastanagarāśramāṇi
Instrumentalvidhvastanagarāśrameṇa vidhvastanagarāśramābhyām vidhvastanagarāśramaiḥ
Dativevidhvastanagarāśramāya vidhvastanagarāśramābhyām vidhvastanagarāśramebhyaḥ
Ablativevidhvastanagarāśramāt vidhvastanagarāśramābhyām vidhvastanagarāśramebhyaḥ
Genitivevidhvastanagarāśramasya vidhvastanagarāśramayoḥ vidhvastanagarāśramāṇām
Locativevidhvastanagarāśrame vidhvastanagarāśramayoḥ vidhvastanagarāśrameṣu

Compound vidhvastanagarāśrama -

Adverb -vidhvastanagarāśramam -vidhvastanagarāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria