Declension table of ?vidhvastanagarāśrama

Deva

MasculineSingularDualPlural
Nominativevidhvastanagarāśramaḥ vidhvastanagarāśramau vidhvastanagarāśramāḥ
Vocativevidhvastanagarāśrama vidhvastanagarāśramau vidhvastanagarāśramāḥ
Accusativevidhvastanagarāśramam vidhvastanagarāśramau vidhvastanagarāśramān
Instrumentalvidhvastanagarāśrameṇa vidhvastanagarāśramābhyām vidhvastanagarāśramaiḥ vidhvastanagarāśramebhiḥ
Dativevidhvastanagarāśramāya vidhvastanagarāśramābhyām vidhvastanagarāśramebhyaḥ
Ablativevidhvastanagarāśramāt vidhvastanagarāśramābhyām vidhvastanagarāśramebhyaḥ
Genitivevidhvastanagarāśramasya vidhvastanagarāśramayoḥ vidhvastanagarāśramāṇām
Locativevidhvastanagarāśrame vidhvastanagarāśramayoḥ vidhvastanagarāśrameṣu

Compound vidhvastanagarāśrama -

Adverb -vidhvastanagarāśramam -vidhvastanagarāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria