Declension table of ?vidhvastakavaca

Deva

NeuterSingularDualPlural
Nominativevidhvastakavacam vidhvastakavace vidhvastakavacāni
Vocativevidhvastakavaca vidhvastakavace vidhvastakavacāni
Accusativevidhvastakavacam vidhvastakavace vidhvastakavacāni
Instrumentalvidhvastakavacena vidhvastakavacābhyām vidhvastakavacaiḥ
Dativevidhvastakavacāya vidhvastakavacābhyām vidhvastakavacebhyaḥ
Ablativevidhvastakavacāt vidhvastakavacābhyām vidhvastakavacebhyaḥ
Genitivevidhvastakavacasya vidhvastakavacayoḥ vidhvastakavacānām
Locativevidhvastakavace vidhvastakavacayoḥ vidhvastakavaceṣu

Compound vidhvastakavaca -

Adverb -vidhvastakavacam -vidhvastakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria