Declension table of ?vidhvastakavaca

Deva

MasculineSingularDualPlural
Nominativevidhvastakavacaḥ vidhvastakavacau vidhvastakavacāḥ
Vocativevidhvastakavaca vidhvastakavacau vidhvastakavacāḥ
Accusativevidhvastakavacam vidhvastakavacau vidhvastakavacān
Instrumentalvidhvastakavacena vidhvastakavacābhyām vidhvastakavacaiḥ vidhvastakavacebhiḥ
Dativevidhvastakavacāya vidhvastakavacābhyām vidhvastakavacebhyaḥ
Ablativevidhvastakavacāt vidhvastakavacābhyām vidhvastakavacebhyaḥ
Genitivevidhvastakavacasya vidhvastakavacayoḥ vidhvastakavacānām
Locativevidhvastakavace vidhvastakavacayoḥ vidhvastakavaceṣu

Compound vidhvastakavaca -

Adverb -vidhvastakavacam -vidhvastakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria