Declension table of ?vidhuvadanā

Deva

FeminineSingularDualPlural
Nominativevidhuvadanā vidhuvadane vidhuvadanāḥ
Vocativevidhuvadane vidhuvadane vidhuvadanāḥ
Accusativevidhuvadanām vidhuvadane vidhuvadanāḥ
Instrumentalvidhuvadanayā vidhuvadanābhyām vidhuvadanābhiḥ
Dativevidhuvadanāyai vidhuvadanābhyām vidhuvadanābhyaḥ
Ablativevidhuvadanāyāḥ vidhuvadanābhyām vidhuvadanābhyaḥ
Genitivevidhuvadanāyāḥ vidhuvadanayoḥ vidhuvadanānām
Locativevidhuvadanāyām vidhuvadanayoḥ vidhuvadanāsu

Adverb -vidhuvadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria