Declension table of ?vidhūtaveśa

Deva

MasculineSingularDualPlural
Nominativevidhūtaveśaḥ vidhūtaveśau vidhūtaveśāḥ
Vocativevidhūtaveśa vidhūtaveśau vidhūtaveśāḥ
Accusativevidhūtaveśam vidhūtaveśau vidhūtaveśān
Instrumentalvidhūtaveśena vidhūtaveśābhyām vidhūtaveśaiḥ vidhūtaveśebhiḥ
Dativevidhūtaveśāya vidhūtaveśābhyām vidhūtaveśebhyaḥ
Ablativevidhūtaveśāt vidhūtaveśābhyām vidhūtaveśebhyaḥ
Genitivevidhūtaveśasya vidhūtaveśayoḥ vidhūtaveśānām
Locativevidhūtaveśe vidhūtaveśayoḥ vidhūtaveśeṣu

Compound vidhūtaveśa -

Adverb -vidhūtaveśam -vidhūtaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria