Declension table of ?vidhūtapāpmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidhūtapāpma | vidhūtapāpmanī | vidhūtapāpmāni |
Vocative | vidhūtapāpman vidhūtapāpma | vidhūtapāpmanī | vidhūtapāpmāni |
Accusative | vidhūtapāpma | vidhūtapāpmanī | vidhūtapāpmāni |
Instrumental | vidhūtapāpmanā | vidhūtapāpmabhyām | vidhūtapāpmabhiḥ |
Dative | vidhūtapāpmane | vidhūtapāpmabhyām | vidhūtapāpmabhyaḥ |
Ablative | vidhūtapāpmanaḥ | vidhūtapāpmabhyām | vidhūtapāpmabhyaḥ |
Genitive | vidhūtapāpmanaḥ | vidhūtapāpmanoḥ | vidhūtapāpmanām |
Locative | vidhūtapāpmani | vidhūtapāpmanoḥ | vidhūtapāpmasu |