Declension table of ?vidhūtapāpman

Deva

NeuterSingularDualPlural
Nominativevidhūtapāpma vidhūtapāpmanī vidhūtapāpmāni
Vocativevidhūtapāpman vidhūtapāpma vidhūtapāpmanī vidhūtapāpmāni
Accusativevidhūtapāpma vidhūtapāpmanī vidhūtapāpmāni
Instrumentalvidhūtapāpmanā vidhūtapāpmabhyām vidhūtapāpmabhiḥ
Dativevidhūtapāpmane vidhūtapāpmabhyām vidhūtapāpmabhyaḥ
Ablativevidhūtapāpmanaḥ vidhūtapāpmabhyām vidhūtapāpmabhyaḥ
Genitivevidhūtapāpmanaḥ vidhūtapāpmanoḥ vidhūtapāpmanām
Locativevidhūtapāpmani vidhūtapāpmanoḥ vidhūtapāpmasu

Compound vidhūtapāpma -

Adverb -vidhūtapāpma -vidhūtapāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria