Declension table of ?vidhūtapāpman

Deva

MasculineSingularDualPlural
Nominativevidhūtapāpmā vidhūtapāpmānau vidhūtapāpmānaḥ
Vocativevidhūtapāpman vidhūtapāpmānau vidhūtapāpmānaḥ
Accusativevidhūtapāpmānam vidhūtapāpmānau vidhūtapāpmanaḥ
Instrumentalvidhūtapāpmanā vidhūtapāpmabhyām vidhūtapāpmabhiḥ
Dativevidhūtapāpmane vidhūtapāpmabhyām vidhūtapāpmabhyaḥ
Ablativevidhūtapāpmanaḥ vidhūtapāpmabhyām vidhūtapāpmabhyaḥ
Genitivevidhūtapāpmanaḥ vidhūtapāpmanoḥ vidhūtapāpmanām
Locativevidhūtapāpmani vidhūtapāpmanoḥ vidhūtapāpmasu

Compound vidhūtapāpma -

Adverb -vidhūtapāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria